Declension table of ?āścaryarāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativeāścaryarāmāyaṇam āścaryarāmāyaṇe āścaryarāmāyaṇāni
Vocativeāścaryarāmāyaṇa āścaryarāmāyaṇe āścaryarāmāyaṇāni
Accusativeāścaryarāmāyaṇam āścaryarāmāyaṇe āścaryarāmāyaṇāni
Instrumentalāścaryarāmāyaṇena āścaryarāmāyaṇābhyām āścaryarāmāyaṇaiḥ
Dativeāścaryarāmāyaṇāya āścaryarāmāyaṇābhyām āścaryarāmāyaṇebhyaḥ
Ablativeāścaryarāmāyaṇāt āścaryarāmāyaṇābhyām āścaryarāmāyaṇebhyaḥ
Genitiveāścaryarāmāyaṇasya āścaryarāmāyaṇayoḥ āścaryarāmāyaṇānām
Locativeāścaryarāmāyaṇe āścaryarāmāyaṇayoḥ āścaryarāmāyaṇeṣu

Compound āścaryarāmāyaṇa -

Adverb -āścaryarāmāyaṇam -āścaryarāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria