Declension table of ?āścaryamañjarī

Deva

FeminineSingularDualPlural
Nominativeāścaryamañjarī āścaryamañjaryau āścaryamañjaryaḥ
Vocativeāścaryamañjari āścaryamañjaryau āścaryamañjaryaḥ
Accusativeāścaryamañjarīm āścaryamañjaryau āścaryamañjarīḥ
Instrumentalāścaryamañjaryā āścaryamañjarībhyām āścaryamañjarībhiḥ
Dativeāścaryamañjaryai āścaryamañjarībhyām āścaryamañjarībhyaḥ
Ablativeāścaryamañjaryāḥ āścaryamañjarībhyām āścaryamañjarībhyaḥ
Genitiveāścaryamañjaryāḥ āścaryamañjaryoḥ āścaryamañjarīṇām
Locativeāścaryamañjaryām āścaryamañjaryoḥ āścaryamañjarīṣu

Compound āścaryamañjari - āścaryamañjarī -

Adverb -āścaryamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria