Declension table of ?āścaryamayā

Deva

FeminineSingularDualPlural
Nominativeāścaryamayā āścaryamaye āścaryamayāḥ
Vocativeāścaryamaye āścaryamaye āścaryamayāḥ
Accusativeāścaryamayām āścaryamaye āścaryamayāḥ
Instrumentalāścaryamayayā āścaryamayābhyām āścaryamayābhiḥ
Dativeāścaryamayāyai āścaryamayābhyām āścaryamayābhyaḥ
Ablativeāścaryamayāyāḥ āścaryamayābhyām āścaryamayābhyaḥ
Genitiveāścaryamayāyāḥ āścaryamayayoḥ āścaryamayāṇām
Locativeāścaryamayāyām āścaryamayayoḥ āścaryamayāsu

Adverb -āścaryamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria