Declension table of ?āścaryabhūtā

Deva

FeminineSingularDualPlural
Nominativeāścaryabhūtā āścaryabhūte āścaryabhūtāḥ
Vocativeāścaryabhūte āścaryabhūte āścaryabhūtāḥ
Accusativeāścaryabhūtām āścaryabhūte āścaryabhūtāḥ
Instrumentalāścaryabhūtayā āścaryabhūtābhyām āścaryabhūtābhiḥ
Dativeāścaryabhūtāyai āścaryabhūtābhyām āścaryabhūtābhyaḥ
Ablativeāścaryabhūtāyāḥ āścaryabhūtābhyām āścaryabhūtābhyaḥ
Genitiveāścaryabhūtāyāḥ āścaryabhūtayoḥ āścaryabhūtānām
Locativeāścaryabhūtāyām āścaryabhūtayoḥ āścaryabhūtāsu

Adverb -āścaryabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria