Declension table of ?āścaryabhūta

Deva

MasculineSingularDualPlural
Nominativeāścaryabhūtaḥ āścaryabhūtau āścaryabhūtāḥ
Vocativeāścaryabhūta āścaryabhūtau āścaryabhūtāḥ
Accusativeāścaryabhūtam āścaryabhūtau āścaryabhūtān
Instrumentalāścaryabhūtena āścaryabhūtābhyām āścaryabhūtaiḥ āścaryabhūtebhiḥ
Dativeāścaryabhūtāya āścaryabhūtābhyām āścaryabhūtebhyaḥ
Ablativeāścaryabhūtāt āścaryabhūtābhyām āścaryabhūtebhyaḥ
Genitiveāścaryabhūtasya āścaryabhūtayoḥ āścaryabhūtānām
Locativeāścaryabhūte āścaryabhūtayoḥ āścaryabhūteṣu

Compound āścaryabhūta -

Adverb -āścaryabhūtam -āścaryabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria