Declension table of ?āśayitṛ

Deva

MasculineSingularDualPlural
Nominativeāśayitā āśayitārau āśayitāraḥ
Vocativeāśayitaḥ āśayitārau āśayitāraḥ
Accusativeāśayitāram āśayitārau āśayitṝn
Instrumentalāśayitrā āśayitṛbhyām āśayitṛbhiḥ
Dativeāśayitre āśayitṛbhyām āśayitṛbhyaḥ
Ablativeāśayituḥ āśayitṛbhyām āśayitṛbhyaḥ
Genitiveāśayituḥ āśayitroḥ āśayitṝṇām
Locativeāśayitari āśayitroḥ āśayitṛṣu

Compound āśayitṛ -

Adverb -āśayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria