Declension table of ?āśayāśa

Deva

MasculineSingularDualPlural
Nominativeāśayāśaḥ āśayāśau āśayāśāḥ
Vocativeāśayāśa āśayāśau āśayāśāḥ
Accusativeāśayāśam āśayāśau āśayāśān
Instrumentalāśayāśena āśayāśābhyām āśayāśaiḥ āśayāśebhiḥ
Dativeāśayāśāya āśayāśābhyām āśayāśebhyaḥ
Ablativeāśayāśāt āśayāśābhyām āśayāśebhyaḥ
Genitiveāśayāśasya āśayāśayoḥ āśayāśānām
Locativeāśayāśe āśayāśayoḥ āśayāśeṣu

Compound āśayāśa -

Adverb -āśayāśam -āśayāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria