Declension table of ?āśayāgni

Deva

MasculineSingularDualPlural
Nominativeāśayāgniḥ āśayāgnī āśayāgnayaḥ
Vocativeāśayāgne āśayāgnī āśayāgnayaḥ
Accusativeāśayāgnim āśayāgnī āśayāgnīn
Instrumentalāśayāgninā āśayāgnibhyām āśayāgnibhiḥ
Dativeāśayāgnaye āśayāgnibhyām āśayāgnibhyaḥ
Ablativeāśayāgneḥ āśayāgnibhyām āśayāgnibhyaḥ
Genitiveāśayāgneḥ āśayāgnyoḥ āśayāgnīnām
Locativeāśayāgnau āśayāgnyoḥ āśayāgniṣu

Compound āśayāgni -

Adverb -āśayāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria