Declension table of ?āśaucanirṇaya

Deva

MasculineSingularDualPlural
Nominativeāśaucanirṇayaḥ āśaucanirṇayau āśaucanirṇayāḥ
Vocativeāśaucanirṇaya āśaucanirṇayau āśaucanirṇayāḥ
Accusativeāśaucanirṇayam āśaucanirṇayau āśaucanirṇayān
Instrumentalāśaucanirṇayena āśaucanirṇayābhyām āśaucanirṇayaiḥ āśaucanirṇayebhiḥ
Dativeāśaucanirṇayāya āśaucanirṇayābhyām āśaucanirṇayebhyaḥ
Ablativeāśaucanirṇayāt āśaucanirṇayābhyām āśaucanirṇayebhyaḥ
Genitiveāśaucanirṇayasya āśaucanirṇayayoḥ āśaucanirṇayānām
Locativeāśaucanirṇaye āśaucanirṇayayoḥ āśaucanirṇayeṣu

Compound āśaucanirṇaya -

Adverb -āśaucanirṇayam -āśaucanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria