Declension table of ?āśakti

Deva

FeminineSingularDualPlural
Nominativeāśaktiḥ āśaktī āśaktayaḥ
Vocativeāśakte āśaktī āśaktayaḥ
Accusativeāśaktim āśaktī āśaktīḥ
Instrumentalāśaktyā āśaktibhyām āśaktibhiḥ
Dativeāśaktyai āśaktaye āśaktibhyām āśaktibhyaḥ
Ablativeāśaktyāḥ āśakteḥ āśaktibhyām āśaktibhyaḥ
Genitiveāśaktyāḥ āśakteḥ āśaktyoḥ āśaktīnām
Locativeāśaktyām āśaktau āśaktyoḥ āśaktiṣu

Compound āśakti -

Adverb -āśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria