Declension table of ?āśakta

Deva

NeuterSingularDualPlural
Nominativeāśaktam āśakte āśaktāni
Vocativeāśakta āśakte āśaktāni
Accusativeāśaktam āśakte āśaktāni
Instrumentalāśaktena āśaktābhyām āśaktaiḥ
Dativeāśaktāya āśaktābhyām āśaktebhyaḥ
Ablativeāśaktāt āśaktābhyām āśaktebhyaḥ
Genitiveāśaktasya āśaktayoḥ āśaktānām
Locativeāśakte āśaktayoḥ āśakteṣu

Compound āśakta -

Adverb -āśaktam -āśaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria