Declension table of ?āśaṅkitavyā

Deva

FeminineSingularDualPlural
Nominativeāśaṅkitavyā āśaṅkitavye āśaṅkitavyāḥ
Vocativeāśaṅkitavye āśaṅkitavye āśaṅkitavyāḥ
Accusativeāśaṅkitavyām āśaṅkitavye āśaṅkitavyāḥ
Instrumentalāśaṅkitavyayā āśaṅkitavyābhyām āśaṅkitavyābhiḥ
Dativeāśaṅkitavyāyai āśaṅkitavyābhyām āśaṅkitavyābhyaḥ
Ablativeāśaṅkitavyāyāḥ āśaṅkitavyābhyām āśaṅkitavyābhyaḥ
Genitiveāśaṅkitavyāyāḥ āśaṅkitavyayoḥ āśaṅkitavyānām
Locativeāśaṅkitavyāyām āśaṅkitavyayoḥ āśaṅkitavyāsu

Adverb -āśaṅkitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria