Declension table of ?āśaṅkitavya

Deva

NeuterSingularDualPlural
Nominativeāśaṅkitavyam āśaṅkitavye āśaṅkitavyāni
Vocativeāśaṅkitavya āśaṅkitavye āśaṅkitavyāni
Accusativeāśaṅkitavyam āśaṅkitavye āśaṅkitavyāni
Instrumentalāśaṅkitavyena āśaṅkitavyābhyām āśaṅkitavyaiḥ
Dativeāśaṅkitavyāya āśaṅkitavyābhyām āśaṅkitavyebhyaḥ
Ablativeāśaṅkitavyāt āśaṅkitavyābhyām āśaṅkitavyebhyaḥ
Genitiveāśaṅkitavyasya āśaṅkitavyayoḥ āśaṅkitavyānām
Locativeāśaṅkitavye āśaṅkitavyayoḥ āśaṅkitavyeṣu

Compound āśaṅkitavya -

Adverb -āśaṅkitavyam -āśaṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria