Declension table of ?āśaṅkitavya

Deva

MasculineSingularDualPlural
Nominativeāśaṅkitavyaḥ āśaṅkitavyau āśaṅkitavyāḥ
Vocativeāśaṅkitavya āśaṅkitavyau āśaṅkitavyāḥ
Accusativeāśaṅkitavyam āśaṅkitavyau āśaṅkitavyān
Instrumentalāśaṅkitavyena āśaṅkitavyābhyām āśaṅkitavyaiḥ āśaṅkitavyebhiḥ
Dativeāśaṅkitavyāya āśaṅkitavyābhyām āśaṅkitavyebhyaḥ
Ablativeāśaṅkitavyāt āśaṅkitavyābhyām āśaṅkitavyebhyaḥ
Genitiveāśaṅkitavyasya āśaṅkitavyayoḥ āśaṅkitavyānām
Locativeāśaṅkitavye āśaṅkitavyayoḥ āśaṅkitavyeṣu

Compound āśaṅkitavya -

Adverb -āśaṅkitavyam -āśaṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria