Declension table of ?āśaṅkitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśaṅkitavyaḥ | āśaṅkitavyau | āśaṅkitavyāḥ |
Vocative | āśaṅkitavya | āśaṅkitavyau | āśaṅkitavyāḥ |
Accusative | āśaṅkitavyam | āśaṅkitavyau | āśaṅkitavyān |
Instrumental | āśaṅkitavyena | āśaṅkitavyābhyām | āśaṅkitavyaiḥ āśaṅkitavyebhiḥ |
Dative | āśaṅkitavyāya | āśaṅkitavyābhyām | āśaṅkitavyebhyaḥ |
Ablative | āśaṅkitavyāt | āśaṅkitavyābhyām | āśaṅkitavyebhyaḥ |
Genitive | āśaṅkitavyasya | āśaṅkitavyayoḥ | āśaṅkitavyānām |
Locative | āśaṅkitavye | āśaṅkitavyayoḥ | āśaṅkitavyeṣu |