Declension table of ?āśaṅkin

Deva

NeuterSingularDualPlural
Nominativeāśaṅki āśaṅkinī āśaṅkīni
Vocativeāśaṅkin āśaṅki āśaṅkinī āśaṅkīni
Accusativeāśaṅki āśaṅkinī āśaṅkīni
Instrumentalāśaṅkinā āśaṅkibhyām āśaṅkibhiḥ
Dativeāśaṅkine āśaṅkibhyām āśaṅkibhyaḥ
Ablativeāśaṅkinaḥ āśaṅkibhyām āśaṅkibhyaḥ
Genitiveāśaṅkinaḥ āśaṅkinoḥ āśaṅkinām
Locativeāśaṅkini āśaṅkinoḥ āśaṅkiṣu

Compound āśaṅki -

Adverb -āśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria