Declension table of ?āśaṅkin

Deva

MasculineSingularDualPlural
Nominativeāśaṅkī āśaṅkinau āśaṅkinaḥ
Vocativeāśaṅkin āśaṅkinau āśaṅkinaḥ
Accusativeāśaṅkinam āśaṅkinau āśaṅkinaḥ
Instrumentalāśaṅkinā āśaṅkibhyām āśaṅkibhiḥ
Dativeāśaṅkine āśaṅkibhyām āśaṅkibhyaḥ
Ablativeāśaṅkinaḥ āśaṅkibhyām āśaṅkibhyaḥ
Genitiveāśaṅkinaḥ āśaṅkinoḥ āśaṅkinām
Locativeāśaṅkini āśaṅkinoḥ āśaṅkiṣu

Compound āśaṅki -

Adverb -āśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria