Declension table of ?āśaṅkanīyā

Deva

FeminineSingularDualPlural
Nominativeāśaṅkanīyā āśaṅkanīye āśaṅkanīyāḥ
Vocativeāśaṅkanīye āśaṅkanīye āśaṅkanīyāḥ
Accusativeāśaṅkanīyām āśaṅkanīye āśaṅkanīyāḥ
Instrumentalāśaṅkanīyayā āśaṅkanīyābhyām āśaṅkanīyābhiḥ
Dativeāśaṅkanīyāyai āśaṅkanīyābhyām āśaṅkanīyābhyaḥ
Ablativeāśaṅkanīyāyāḥ āśaṅkanīyābhyām āśaṅkanīyābhyaḥ
Genitiveāśaṅkanīyāyāḥ āśaṅkanīyayoḥ āśaṅkanīyānām
Locativeāśaṅkanīyāyām āśaṅkanīyayoḥ āśaṅkanīyāsu

Adverb -āśaṅkanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria