Declension table of ?āśaṅkānvitā

Deva

FeminineSingularDualPlural
Nominativeāśaṅkānvitā āśaṅkānvite āśaṅkānvitāḥ
Vocativeāśaṅkānvite āśaṅkānvite āśaṅkānvitāḥ
Accusativeāśaṅkānvitām āśaṅkānvite āśaṅkānvitāḥ
Instrumentalāśaṅkānvitayā āśaṅkānvitābhyām āśaṅkānvitābhiḥ
Dativeāśaṅkānvitāyai āśaṅkānvitābhyām āśaṅkānvitābhyaḥ
Ablativeāśaṅkānvitāyāḥ āśaṅkānvitābhyām āśaṅkānvitābhyaḥ
Genitiveāśaṅkānvitāyāḥ āśaṅkānvitayoḥ āśaṅkānvitānām
Locativeāśaṅkānvitāyām āśaṅkānvitayoḥ āśaṅkānvitāsu

Adverb -āśaṅkānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria