Declension table of ?āśāśā

Deva

FeminineSingularDualPlural
Nominativeāśāśā āśāśe āśāśāḥ
Vocativeāśāśe āśāśe āśāśāḥ
Accusativeāśāśām āśāśe āśāśāḥ
Instrumentalāśāśayā āśāśābhyām āśāśābhiḥ
Dativeāśāśāyai āśāśābhyām āśāśābhyaḥ
Ablativeāśāśāyāḥ āśāśābhyām āśāśābhyaḥ
Genitiveāśāśāyāḥ āśāśayoḥ āśāśānām
Locativeāśāśāyām āśāśayoḥ āśāśāsu

Adverb -āśāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria