Declension table of ?āśāvibhinnāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśāvibhinnā | āśāvibhinne | āśāvibhinnāḥ |
Vocative | āśāvibhinne | āśāvibhinne | āśāvibhinnāḥ |
Accusative | āśāvibhinnām | āśāvibhinne | āśāvibhinnāḥ |
Instrumental | āśāvibhinnayā | āśāvibhinnābhyām | āśāvibhinnābhiḥ |
Dative | āśāvibhinnāyai | āśāvibhinnābhyām | āśāvibhinnābhyaḥ |
Ablative | āśāvibhinnāyāḥ | āśāvibhinnābhyām | āśāvibhinnābhyaḥ |
Genitive | āśāvibhinnāyāḥ | āśāvibhinnayoḥ | āśāvibhinnānām |
Locative | āśāvibhinnāyām | āśāvibhinnayoḥ | āśāvibhinnāsu |