Declension table of ?āśāvibhinna

Deva

NeuterSingularDualPlural
Nominativeāśāvibhinnam āśāvibhinne āśāvibhinnāni
Vocativeāśāvibhinna āśāvibhinne āśāvibhinnāni
Accusativeāśāvibhinnam āśāvibhinne āśāvibhinnāni
Instrumentalāśāvibhinnena āśāvibhinnābhyām āśāvibhinnaiḥ
Dativeāśāvibhinnāya āśāvibhinnābhyām āśāvibhinnebhyaḥ
Ablativeāśāvibhinnāt āśāvibhinnābhyām āśāvibhinnebhyaḥ
Genitiveāśāvibhinnasya āśāvibhinnayoḥ āśāvibhinnānām
Locativeāśāvibhinne āśāvibhinnayoḥ āśāvibhinneṣu

Compound āśāvibhinna -

Adverb -āśāvibhinnam -āśāvibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria