Declension table of ?āśāvatā

Deva

FeminineSingularDualPlural
Nominativeāśāvatā āśāvate āśāvatāḥ
Vocativeāśāvate āśāvate āśāvatāḥ
Accusativeāśāvatām āśāvate āśāvatāḥ
Instrumentalāśāvatayā āśāvatābhyām āśāvatābhiḥ
Dativeāśāvatāyai āśāvatābhyām āśāvatābhyaḥ
Ablativeāśāvatāyāḥ āśāvatābhyām āśāvatābhyaḥ
Genitiveāśāvatāyāḥ āśāvatayoḥ āśāvatānām
Locativeāśāvatāyām āśāvatayoḥ āśāvatāsu

Adverb -āśāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria