Declension table of ?āśāvatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśāvatā | āśāvate | āśāvatāḥ |
Vocative | āśāvate | āśāvate | āśāvatāḥ |
Accusative | āśāvatām | āśāvate | āśāvatāḥ |
Instrumental | āśāvatayā | āśāvatābhyām | āśāvatābhiḥ |
Dative | āśāvatāyai | āśāvatābhyām | āśāvatābhyaḥ |
Ablative | āśāvatāyāḥ | āśāvatābhyām | āśāvatābhyaḥ |
Genitive | āśāvatāyāḥ | āśāvatayoḥ | āśāvatānām |
Locative | āśāvatāyām | āśāvatayoḥ | āśāvatāsu |