Declension table of ?āśāvarītarī

Deva

FeminineSingularDualPlural
Nominativeāśāvarītarī āśāvarītaryau āśāvarītaryaḥ
Vocativeāśāvarītari āśāvarītaryau āśāvarītaryaḥ
Accusativeāśāvarītarīm āśāvarītaryau āśāvarītarīḥ
Instrumentalāśāvarītaryā āśāvarītarībhyām āśāvarītarībhiḥ
Dativeāśāvarītaryai āśāvarītarībhyām āśāvarītarībhyaḥ
Ablativeāśāvarītaryāḥ āśāvarītarībhyām āśāvarītarībhyaḥ
Genitiveāśāvarītaryāḥ āśāvarītaryoḥ āśāvarītarīṇām
Locativeāśāvarītaryām āśāvarītaryoḥ āśāvarītarīṣu

Compound āśāvarītari - āśāvarītarī -

Adverb -āśāvarītari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria