Declension table of ?āśāvāsasā

Deva

FeminineSingularDualPlural
Nominativeāśāvāsasā āśāvāsase āśāvāsasāḥ
Vocativeāśāvāsase āśāvāsase āśāvāsasāḥ
Accusativeāśāvāsasām āśāvāsase āśāvāsasāḥ
Instrumentalāśāvāsasayā āśāvāsasābhyām āśāvāsasābhiḥ
Dativeāśāvāsasāyai āśāvāsasābhyām āśāvāsasābhyaḥ
Ablativeāśāvāsasāyāḥ āśāvāsasābhyām āśāvāsasābhyaḥ
Genitiveāśāvāsasāyāḥ āśāvāsasayoḥ āśāvāsasānām
Locativeāśāvāsasāyām āśāvāsasayoḥ āśāvāsasāsu

Adverb -āśāvāsasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria