Declension table of ?āśāsya

Deva

NeuterSingularDualPlural
Nominativeāśāsyam āśāsye āśāsyāni
Vocativeāśāsya āśāsye āśāsyāni
Accusativeāśāsyam āśāsye āśāsyāni
Instrumentalāśāsyena āśāsyābhyām āśāsyaiḥ
Dativeāśāsyāya āśāsyābhyām āśāsyebhyaḥ
Ablativeāśāsyāt āśāsyābhyām āśāsyebhyaḥ
Genitiveāśāsyasya āśāsyayoḥ āśāsyānām
Locativeāśāsye āśāsyayoḥ āśāsyeṣu

Compound āśāsya -

Adverb -āśāsyam -āśāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria