Declension table of ?āśāsya

Deva

MasculineSingularDualPlural
Nominativeāśāsyaḥ āśāsyau āśāsyāḥ
Vocativeāśāsya āśāsyau āśāsyāḥ
Accusativeāśāsyam āśāsyau āśāsyān
Instrumentalāśāsyena āśāsyābhyām āśāsyaiḥ āśāsyebhiḥ
Dativeāśāsyāya āśāsyābhyām āśāsyebhyaḥ
Ablativeāśāsyāt āśāsyābhyām āśāsyebhyaḥ
Genitiveāśāsyasya āśāsyayoḥ āśāsyānām
Locativeāśāsye āśāsyayoḥ āśāsyeṣu

Compound āśāsya -

Adverb -āśāsyam -āśāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria