Declension table of ?āśāsanīya

Deva

MasculineSingularDualPlural
Nominativeāśāsanīyaḥ āśāsanīyau āśāsanīyāḥ
Vocativeāśāsanīya āśāsanīyau āśāsanīyāḥ
Accusativeāśāsanīyam āśāsanīyau āśāsanīyān
Instrumentalāśāsanīyena āśāsanīyābhyām āśāsanīyaiḥ āśāsanīyebhiḥ
Dativeāśāsanīyāya āśāsanīyābhyām āśāsanīyebhyaḥ
Ablativeāśāsanīyāt āśāsanīyābhyām āśāsanīyebhyaḥ
Genitiveāśāsanīyasya āśāsanīyayoḥ āśāsanīyānām
Locativeāśāsanīye āśāsanīyayoḥ āśāsanīyeṣu

Compound āśāsanīya -

Adverb -āśāsanīyam -āśāsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria