Declension table of ?āśāsana

Deva

NeuterSingularDualPlural
Nominativeāśāsanam āśāsane āśāsanāni
Vocativeāśāsana āśāsane āśāsanāni
Accusativeāśāsanam āśāsane āśāsanāni
Instrumentalāśāsanena āśāsanābhyām āśāsanaiḥ
Dativeāśāsanāya āśāsanābhyām āśāsanebhyaḥ
Ablativeāśāsanāt āśāsanābhyām āśāsanebhyaḥ
Genitiveāśāsanasya āśāsanayoḥ āśāsanānām
Locativeāśāsane āśāsanayoḥ āśāsaneṣu

Compound āśāsana -

Adverb -āśāsanam -āśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria