Declension table of ?āśāsaṃśita

Deva

NeuterSingularDualPlural
Nominativeāśāsaṃśitam āśāsaṃśite āśāsaṃśitāni
Vocativeāśāsaṃśita āśāsaṃśite āśāsaṃśitāni
Accusativeāśāsaṃśitam āśāsaṃśite āśāsaṃśitāni
Instrumentalāśāsaṃśitena āśāsaṃśitābhyām āśāsaṃśitaiḥ
Dativeāśāsaṃśitāya āśāsaṃśitābhyām āśāsaṃśitebhyaḥ
Ablativeāśāsaṃśitāt āśāsaṃśitābhyām āśāsaṃśitebhyaḥ
Genitiveāśāsaṃśitasya āśāsaṃśitayoḥ āśāsaṃśitānām
Locativeāśāsaṃśite āśāsaṃśitayoḥ āśāsaṃśiteṣu

Compound āśāsaṃśita -

Adverb -āśāsaṃśitam -āśāsaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria