Declension table of ?āśāsaṃśita

Deva

MasculineSingularDualPlural
Nominativeāśāsaṃśitaḥ āśāsaṃśitau āśāsaṃśitāḥ
Vocativeāśāsaṃśita āśāsaṃśitau āśāsaṃśitāḥ
Accusativeāśāsaṃśitam āśāsaṃśitau āśāsaṃśitān
Instrumentalāśāsaṃśitena āśāsaṃśitābhyām āśāsaṃśitaiḥ āśāsaṃśitebhiḥ
Dativeāśāsaṃśitāya āśāsaṃśitābhyām āśāsaṃśitebhyaḥ
Ablativeāśāsaṃśitāt āśāsaṃśitābhyām āśāsaṃśitebhyaḥ
Genitiveāśāsaṃśitasya āśāsaṃśitayoḥ āśāsaṃśitānām
Locativeāśāsaṃśite āśāsaṃśitayoḥ āśāsaṃśiteṣu

Compound āśāsaṃśita -

Adverb -āśāsaṃśitam -āśāsaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria