Declension table of ?āśāraiṣin

Deva

NeuterSingularDualPlural
Nominativeāśāraiṣi āśāraiṣiṇī āśāraiṣīṇi
Vocativeāśāraiṣin āśāraiṣi āśāraiṣiṇī āśāraiṣīṇi
Accusativeāśāraiṣi āśāraiṣiṇī āśāraiṣīṇi
Instrumentalāśāraiṣiṇā āśāraiṣibhyām āśāraiṣibhiḥ
Dativeāśāraiṣiṇe āśāraiṣibhyām āśāraiṣibhyaḥ
Ablativeāśāraiṣiṇaḥ āśāraiṣibhyām āśāraiṣibhyaḥ
Genitiveāśāraiṣiṇaḥ āśāraiṣiṇoḥ āśāraiṣiṇām
Locativeāśāraiṣiṇi āśāraiṣiṇoḥ āśāraiṣiṣu

Compound āśāraiṣi -

Adverb -āśāraiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria