Declension table of ?āśāraiṣin

Deva

MasculineSingularDualPlural
Nominativeāśāraiṣī āśāraiṣiṇau āśāraiṣiṇaḥ
Vocativeāśāraiṣin āśāraiṣiṇau āśāraiṣiṇaḥ
Accusativeāśāraiṣiṇam āśāraiṣiṇau āśāraiṣiṇaḥ
Instrumentalāśāraiṣiṇā āśāraiṣibhyām āśāraiṣibhiḥ
Dativeāśāraiṣiṇe āśāraiṣibhyām āśāraiṣibhyaḥ
Ablativeāśāraiṣiṇaḥ āśāraiṣibhyām āśāraiṣibhyaḥ
Genitiveāśāraiṣiṇaḥ āśāraiṣiṇoḥ āśāraiṣiṇām
Locativeāśāraiṣiṇi āśāraiṣiṇoḥ āśāraiṣiṣu

Compound āśāraiṣi -

Adverb -āśāraiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria