Declension table of ?āśāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśāraḥ | āśārau | āśārāḥ |
Vocative | āśāra | āśārau | āśārāḥ |
Accusative | āśāram | āśārau | āśārān |
Instrumental | āśāreṇa | āśārābhyām | āśāraiḥ āśārebhiḥ |
Dative | āśārāya | āśārābhyām | āśārebhyaḥ |
Ablative | āśārāt | āśārābhyām | āśārebhyaḥ |
Genitive | āśārasya | āśārayoḥ | āśārāṇām |
Locative | āśāre | āśārayoḥ | āśāreṣu |