Declension table of ?āśāra

Deva

MasculineSingularDualPlural
Nominativeāśāraḥ āśārau āśārāḥ
Vocativeāśāra āśārau āśārāḥ
Accusativeāśāram āśārau āśārān
Instrumentalāśāreṇa āśārābhyām āśāraiḥ āśārebhiḥ
Dativeāśārāya āśārābhyām āśārebhyaḥ
Ablativeāśārāt āśārābhyām āśārebhyaḥ
Genitiveāśārasya āśārayoḥ āśārāṇām
Locativeāśāre āśārayoḥ āśāreṣu

Compound āśāra -

Adverb -āśāram -āśārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria