Declension table of ?āśāpurasambhava

Deva

MasculineSingularDualPlural
Nominativeāśāpurasambhavaḥ āśāpurasambhavau āśāpurasambhavāḥ
Vocativeāśāpurasambhava āśāpurasambhavau āśāpurasambhavāḥ
Accusativeāśāpurasambhavam āśāpurasambhavau āśāpurasambhavān
Instrumentalāśāpurasambhavena āśāpurasambhavābhyām āśāpurasambhavaiḥ āśāpurasambhavebhiḥ
Dativeāśāpurasambhavāya āśāpurasambhavābhyām āśāpurasambhavebhyaḥ
Ablativeāśāpurasambhavāt āśāpurasambhavābhyām āśāpurasambhavebhyaḥ
Genitiveāśāpurasambhavasya āśāpurasambhavayoḥ āśāpurasambhavānām
Locativeāśāpurasambhave āśāpurasambhavayoḥ āśāpurasambhaveṣu

Compound āśāpurasambhava -

Adverb -āśāpurasambhavam -āśāpurasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria