Declension table of ?āśāpurā

Deva

FeminineSingularDualPlural
Nominativeāśāpurā āśāpure āśāpurāḥ
Vocativeāśāpure āśāpure āśāpurāḥ
Accusativeāśāpurām āśāpure āśāpurāḥ
Instrumentalāśāpurayā āśāpurābhyām āśāpurābhiḥ
Dativeāśāpurāyai āśāpurābhyām āśāpurābhyaḥ
Ablativeāśāpurāyāḥ āśāpurābhyām āśāpurābhyaḥ
Genitiveāśāpurāyāḥ āśāpurayoḥ āśāpurāṇām
Locativeāśāpurāyām āśāpurayoḥ āśāpurāsu

Adverb -āśāpuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria