Declension table of ?āśāprāpta

Deva

MasculineSingularDualPlural
Nominativeāśāprāptaḥ āśāprāptau āśāprāptāḥ
Vocativeāśāprāpta āśāprāptau āśāprāptāḥ
Accusativeāśāprāptam āśāprāptau āśāprāptān
Instrumentalāśāprāptena āśāprāptābhyām āśāprāptaiḥ āśāprāptebhiḥ
Dativeāśāprāptāya āśāprāptābhyām āśāprāptebhyaḥ
Ablativeāśāprāptāt āśāprāptābhyām āśāprāptebhyaḥ
Genitiveāśāprāptasya āśāprāptayoḥ āśāprāptānām
Locativeāśāprāpte āśāprāptayoḥ āśāprāpteṣu

Compound āśāprāpta -

Adverb -āśāprāptam -āśāprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria