Declension table of ?āśāpati

Deva

MasculineSingularDualPlural
Nominativeāśāpatiḥ āśāpatī āśāpatayaḥ
Vocativeāśāpate āśāpatī āśāpatayaḥ
Accusativeāśāpatim āśāpatī āśāpatīn
Instrumentalāśāpatinā āśāpatibhyām āśāpatibhiḥ
Dativeāśāpataye āśāpatibhyām āśāpatibhyaḥ
Ablativeāśāpateḥ āśāpatibhyām āśāpatibhyaḥ
Genitiveāśāpateḥ āśāpatyoḥ āśāpatīnām
Locativeāśāpatau āśāpatyoḥ āśāpatiṣu

Compound āśāpati -

Adverb -āśāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria