Declension table of ?āśāparā

Deva

FeminineSingularDualPlural
Nominativeāśāparā āśāpare āśāparāḥ
Vocativeāśāpare āśāpare āśāparāḥ
Accusativeāśāparām āśāpare āśāparāḥ
Instrumentalāśāparayā āśāparābhyām āśāparābhiḥ
Dativeāśāparāyai āśāparābhyām āśāparābhyaḥ
Ablativeāśāparāyāḥ āśāparābhyām āśāparābhyaḥ
Genitiveāśāparāyāḥ āśāparayoḥ āśāparāṇām
Locativeāśāparāyām āśāparayoḥ āśāparāsu

Adverb -āśāparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria