Declension table of ?āśāpāla

Deva

MasculineSingularDualPlural
Nominativeāśāpālaḥ āśāpālau āśāpālāḥ
Vocativeāśāpāla āśāpālau āśāpālāḥ
Accusativeāśāpālam āśāpālau āśāpālān
Instrumentalāśāpālena āśāpālābhyām āśāpālaiḥ āśāpālebhiḥ
Dativeāśāpālāya āśāpālābhyām āśāpālebhyaḥ
Ablativeāśāpālāt āśāpālābhyām āśāpālebhyaḥ
Genitiveāśāpālasya āśāpālayoḥ āśāpālānām
Locativeāśāpāle āśāpālayoḥ āśāpāleṣu

Compound āśāpāla -

Adverb -āśāpālam -āśāpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria