Declension table of ?āśānvitā

Deva

FeminineSingularDualPlural
Nominativeāśānvitā āśānvite āśānvitāḥ
Vocativeāśānvite āśānvite āśānvitāḥ
Accusativeāśānvitām āśānvite āśānvitāḥ
Instrumentalāśānvitayā āśānvitābhyām āśānvitābhiḥ
Dativeāśānvitāyai āśānvitābhyām āśānvitābhyaḥ
Ablativeāśānvitāyāḥ āśānvitābhyām āśānvitābhyaḥ
Genitiveāśānvitāyāḥ āśānvitayoḥ āśānvitānām
Locativeāśānvitāyām āśānvitayoḥ āśānvitāsu

Adverb -āśānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria