Declension table of ?āśānvita

Deva

NeuterSingularDualPlural
Nominativeāśānvitam āśānvite āśānvitāni
Vocativeāśānvita āśānvite āśānvitāni
Accusativeāśānvitam āśānvite āśānvitāni
Instrumentalāśānvitena āśānvitābhyām āśānvitaiḥ
Dativeāśānvitāya āśānvitābhyām āśānvitebhyaḥ
Ablativeāśānvitāt āśānvitābhyām āśānvitebhyaḥ
Genitiveāśānvitasya āśānvitayoḥ āśānvitānām
Locativeāśānvite āśānvitayoḥ āśānviteṣu

Compound āśānvita -

Adverb -āśānvitam -āśānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria