Declension table of ?āśānvita

Deva

MasculineSingularDualPlural
Nominativeāśānvitaḥ āśānvitau āśānvitāḥ
Vocativeāśānvita āśānvitau āśānvitāḥ
Accusativeāśānvitam āśānvitau āśānvitān
Instrumentalāśānvitena āśānvitābhyām āśānvitaiḥ āśānvitebhiḥ
Dativeāśānvitāya āśānvitābhyām āśānvitebhyaḥ
Ablativeāśānvitāt āśānvitābhyām āśānvitebhyaḥ
Genitiveāśānvitasya āśānvitayoḥ āśānvitānām
Locativeāśānvite āśānvitayoḥ āśānviteṣu

Compound āśānvita -

Adverb -āśānvitam -āśānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria