Declension table of ?āśāmukha

Deva

NeuterSingularDualPlural
Nominativeāśāmukham āśāmukhe āśāmukhāni
Vocativeāśāmukha āśāmukhe āśāmukhāni
Accusativeāśāmukham āśāmukhe āśāmukhāni
Instrumentalāśāmukhena āśāmukhābhyām āśāmukhaiḥ
Dativeāśāmukhāya āśāmukhābhyām āśāmukhebhyaḥ
Ablativeāśāmukhāt āśāmukhābhyām āśāmukhebhyaḥ
Genitiveāśāmukhasya āśāmukhayoḥ āśāmukhānām
Locativeāśāmukhe āśāmukhayoḥ āśāmukheṣu

Compound āśāmukha -

Adverb -āśāmukham -āśāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria