Declension table of ?āśākṛtā

Deva

FeminineSingularDualPlural
Nominativeāśākṛtā āśākṛte āśākṛtāḥ
Vocativeāśākṛte āśākṛte āśākṛtāḥ
Accusativeāśākṛtām āśākṛte āśākṛtāḥ
Instrumentalāśākṛtayā āśākṛtābhyām āśākṛtābhiḥ
Dativeāśākṛtāyai āśākṛtābhyām āśākṛtābhyaḥ
Ablativeāśākṛtāyāḥ āśākṛtābhyām āśākṛtābhyaḥ
Genitiveāśākṛtāyāḥ āśākṛtayoḥ āśākṛtānām
Locativeāśākṛtāyām āśākṛtayoḥ āśākṛtāsu

Adverb -āśākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria