Declension table of ?āśākṛta

Deva

NeuterSingularDualPlural
Nominativeāśākṛtam āśākṛte āśākṛtāni
Vocativeāśākṛta āśākṛte āśākṛtāni
Accusativeāśākṛtam āśākṛte āśākṛtāni
Instrumentalāśākṛtena āśākṛtābhyām āśākṛtaiḥ
Dativeāśākṛtāya āśākṛtābhyām āśākṛtebhyaḥ
Ablativeāśākṛtāt āśākṛtābhyām āśākṛtebhyaḥ
Genitiveāśākṛtasya āśākṛtayoḥ āśākṛtānām
Locativeāśākṛte āśākṛtayoḥ āśākṛteṣu

Compound āśākṛta -

Adverb -āśākṛtam -āśākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria