Declension table of ?āśākṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āśākṛtam | āśākṛte | āśākṛtāni |
Vocative | āśākṛta | āśākṛte | āśākṛtāni |
Accusative | āśākṛtam | āśākṛte | āśākṛtāni |
Instrumental | āśākṛtena | āśākṛtābhyām | āśākṛtaiḥ |
Dative | āśākṛtāya | āśākṛtābhyām | āśākṛtebhyaḥ |
Ablative | āśākṛtāt | āśākṛtābhyām | āśākṛtebhyaḥ |
Genitive | āśākṛtasya | āśākṛtayoḥ | āśākṛtānām |
Locative | āśākṛte | āśākṛtayoḥ | āśākṛteṣu |