Declension table of ?āśāhīna

Deva

NeuterSingularDualPlural
Nominativeāśāhīnam āśāhīne āśāhīnāni
Vocativeāśāhīna āśāhīne āśāhīnāni
Accusativeāśāhīnam āśāhīne āśāhīnāni
Instrumentalāśāhīnena āśāhīnābhyām āśāhīnaiḥ
Dativeāśāhīnāya āśāhīnābhyām āśāhīnebhyaḥ
Ablativeāśāhīnāt āśāhīnābhyām āśāhīnebhyaḥ
Genitiveāśāhīnasya āśāhīnayoḥ āśāhīnānām
Locativeāśāhīne āśāhīnayoḥ āśāhīneṣu

Compound āśāhīna -

Adverb -āśāhīnam -āśāhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria