Declension table of ?āśāhīna

Deva

MasculineSingularDualPlural
Nominativeāśāhīnaḥ āśāhīnau āśāhīnāḥ
Vocativeāśāhīna āśāhīnau āśāhīnāḥ
Accusativeāśāhīnam āśāhīnau āśāhīnān
Instrumentalāśāhīnena āśāhīnābhyām āśāhīnaiḥ āśāhīnebhiḥ
Dativeāśāhīnāya āśāhīnābhyām āśāhīnebhyaḥ
Ablativeāśāhīnāt āśāhīnābhyām āśāhīnebhyaḥ
Genitiveāśāhīnasya āśāhīnayoḥ āśāhīnānām
Locativeāśāhīne āśāhīnayoḥ āśāhīneṣu

Compound āśāhīna -

Adverb -āśāhīnam -āśāhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria