Declension table of ?āśābhaṅga

Deva

MasculineSingularDualPlural
Nominativeāśābhaṅgaḥ āśābhaṅgau āśābhaṅgāḥ
Vocativeāśābhaṅga āśābhaṅgau āśābhaṅgāḥ
Accusativeāśābhaṅgam āśābhaṅgau āśābhaṅgān
Instrumentalāśābhaṅgena āśābhaṅgābhyām āśābhaṅgaiḥ āśābhaṅgebhiḥ
Dativeāśābhaṅgāya āśābhaṅgābhyām āśābhaṅgebhyaḥ
Ablativeāśābhaṅgāt āśābhaṅgābhyām āśābhaṅgebhyaḥ
Genitiveāśābhaṅgasya āśābhaṅgayoḥ āśābhaṅgānām
Locativeāśābhaṅge āśābhaṅgayoḥ āśābhaṅgeṣu

Compound āśābhaṅga -

Adverb -āśābhaṅgam -āśābhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria