Declension table of ?āśaṃsu

Deva

NeuterSingularDualPlural
Nominativeāśaṃsu āśaṃsunī āśaṃsūni
Vocativeāśaṃsu āśaṃsunī āśaṃsūni
Accusativeāśaṃsu āśaṃsunī āśaṃsūni
Instrumentalāśaṃsunā āśaṃsubhyām āśaṃsubhiḥ
Dativeāśaṃsune āśaṃsubhyām āśaṃsubhyaḥ
Ablativeāśaṃsunaḥ āśaṃsubhyām āśaṃsubhyaḥ
Genitiveāśaṃsunaḥ āśaṃsunoḥ āśaṃsūnām
Locativeāśaṃsuni āśaṃsunoḥ āśaṃsuṣu

Compound āśaṃsu -

Adverb -āśaṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria