Declension table of ?āśaṃsu

Deva

MasculineSingularDualPlural
Nominativeāśaṃsuḥ āśaṃsū āśaṃsavaḥ
Vocativeāśaṃso āśaṃsū āśaṃsavaḥ
Accusativeāśaṃsum āśaṃsū āśaṃsūn
Instrumentalāśaṃsunā āśaṃsubhyām āśaṃsubhiḥ
Dativeāśaṃsave āśaṃsubhyām āśaṃsubhyaḥ
Ablativeāśaṃsoḥ āśaṃsubhyām āśaṃsubhyaḥ
Genitiveāśaṃsoḥ āśaṃsvoḥ āśaṃsūnām
Locativeāśaṃsau āśaṃsvoḥ āśaṃsuṣu

Compound āśaṃsu -

Adverb -āśaṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria